समुज्झित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुज्झितः, त्रि, (सम् + उज्झ उत्सर्गे + क्तः ।) त्यक्तः । इत्यमरः । ३ । १ । १०७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुज्झित वि।

उत्सृष्टम्

समानार्थक:त्यक्त,हीन,विधुत,समुज्झित,धूत,उत्सृष्ट

3।1।107।1।4

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुज्झित¦ त्रि॰ सम् + उज्झ--क्त। व्यक्ते अमरः। गुद्गमने।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुज्झित [samujjhita], a.

Abandoned, left.

Let go.

Free from. -तम् A remnant, leavings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुज्झित/ सम्-उज्झित mfn. abandoned , renounced , resigned Prab.

समुज्झित/ सम्-उज्झित mfn. ( ifc. )free from , rid of. ib.

समुज्झित/ सम्-उज्झित n. that which is left , a remnant , leavings(See. भुक्त-स्).

"https://sa.wiktionary.org/w/index.php?title=समुज्झित&oldid=399204" इत्यस्माद् प्रतिप्राप्तम्