समुत्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थः, त्रि, (समुत्तिष्ठतीति । सं + उत् + स्था + कः ।) समुद्भवः । समुत्थितः । समुत्- पूर्व्वस्थाधातोर्डप्रत्ययेन निष्पन्नः ॥ (यथा, मनुः । ७ । ४५ । “दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्ज्जयेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थ¦ त्रि॰ सम्यगुत्तिष्ठति सम् + उद् + स्था--क सस्य थः।

१ सम्यगुत्पन्ने

२ उत्थिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थ¦ mfn. (-त्थः-त्था-त्थं)
1. Rising, risen, getting or got up.
2. Born, produced.
3. Occasioned, occurring. E. सम् intensitive, उद् up, स्था to stand, क aff., the स is changed to थ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थ [samuttha], a.

Rising, getting up.

Sprung or produced from, born from (at the end of comp.); इच्छाद्वेष- समुत्थेन Bg.7.27; अथ नयनसमुत्थं ज्योतिरत्रेरिव द्योः R.2.75.

Occurring, occasioned.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थ/ सम्-उत्थ mf( आ)n. rising up , risen , appearing , occurring in , occasioned by , sprung or Produced or derived from( comp. , rarely abl. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=समुत्थ&oldid=399339" इत्यस्माद् प्रतिप्राप्तम्