समुत्थान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थानम्, क्ली, (सम् + उत् + स्था + ल्युट् ।) समुद्योगः । (यथा, महाभारते । ३ । ३२ । ७ । “सर्व्वेहि स्वं समुत्थानमुपजीवन्ति जन्तवः । अपि धाता विधाता च यथायमुदके वकः ॥”) व्याधीनां निर्णयः । इति मेदिनी ॥ (यथा, मनुः । ८ । २८७ । “अङ्गावपीडनायाञ्च व्रणशोणितयोस्तथा । समुत्थानव्ययं दाप्यः सर्व्वदण्डमथापि वा ॥”) ऊर्द्ध्वगमनम् । सम्यक्प्रकारेण उत्थानम् ॥ उत्तो- लनम् । यथा, -- “इन्द्रध्वजसमुत्थानं प्रमादान्न कृतं यदि । तदा द्बादशमे वर्षे कर्त्तव्यं नान्तरा पुनः ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थान¦ न॰ सम् + उद् + स्था--करणे ल्युट् मस्य थः।

१ समुद्योगे

२ उत्तालने

३ व्याधिमिर्णये च मेदि॰। [Page5237-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थान¦ n. (-नं)
1. Performance of work, occupation, effort, industry.
2. Positive indication or symptom of disease.
3. Rising, getting up.
4. Common growth or increase, (as of size or wealth, &c.)
5. Healing a wound or sore, cure or recovery from any injury.
6. Occupation. E. सम् intensitive, उद् up, स्था to stay or be, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थानम् [samutthānam], 1 Rising, getting up.

Resurrection.

Perfect cure, complete recovery.

Healing (as of a wound); समुत्थानव्ययं दाप्यः Ms.8.287; Y.2.222.

A symptom of disease.

Engaging in industry, active occupation; as in संभूयसमुत्थानम् Ms.8.4.

Increase or growth.

Industry; यज्ञो विद्या समुत्थानम् Mb.12.23. 1.

Hoisting (of a flag).

Swelling (of the abdomen).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्थान/ सम्-उत्थान n. ( ifc. f( आ). )the act of rising up together , getting up R.

समुत्थान/ सम्-उत्थान n. hoisting (of a flag) Tithya1d.

समुत्थान/ सम्-उत्थान n. recovering from sickness or injury MBh.

समुत्थान/ सम्-उत्थान n. healing , cure Mn. Ya1jn5.

समुत्थान/ सम्-उत्थान n. swelling (of the abdomen) R.

समुत्थान/ सम्-उत्थान n. augmentation , increase , growth (of property) Ya1jn5.

समुत्थान/ सम्-उत्थान n. rise , origin( ifc. = " rising or springing from ") Sus3r. Hariv. Ka1v.

समुत्थान/ सम्-उत्थान n. performance of work , active operation , effort , industry( एकी-स्or सम्भूय-स्" common enterprise " , " co-operation " , " partnership " Mn. viii , 4 ) Mn. Ka1m. MBh. R.

समुत्थान/ सम्-उत्थान n. indication or symptom of disease L.

"https://sa.wiktionary.org/w/index.php?title=समुत्थान&oldid=399346" इत्यस्माद् प्रतिप्राप्तम्