सामग्री पर जाएँ

समुत्पट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्पट् [samutpaṭ], 1 U.

To tear completely out, root up, eradicate.

To sever, detach.

To expel, drive out of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्पट्/ सम्-उत्- P. -पाटयति, to tear completely out or up , uproot , detach , sever MBh. R. Katha1s. ; to expel , dethrone Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=समुत्पट्&oldid=399367" इत्यस्माद् प्रतिप्राप्तम्