समुत्पत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्पत् [samutpat], 1 P.

To jump or spring up, rise, ascend; किरातसैन्यादुरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः Ki.14.45.

To arise, spring from.

To rush out of, gush out.

To rush or break forth.

To attack, assail.

To depart, disappear; समुत्पतिततेजाः (भवति हि पापं कृत्वा) Pt.1.197.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्पत्/ सम्-उत्- P. -पतति, to fly up together , spring up , ascend , rise (as the sun , clouds etc. ) AV. etc. ; to rush upon , attack , assail Ka1m. ; to rush out of. burst forth MBh. ; to arise , appear ib. ; to fly away , depart , disappear Pan5cat. : Desid. See. below.

"https://sa.wiktionary.org/w/index.php?title=समुत्पत्&oldid=399382" इत्यस्माद् प्रतिप्राप्तम्