समुत्सर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्सर्ग¦ पु॰ सम् + उद् + सृज--घञ्। सम्यक्त्यागे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्सर्ग¦ m. (-र्गः)
1. Leaving, abandoning.
2. Giving.
3. Evacuation of urine or fæces. E. सम् and उद् before सृज् to abandon, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्सर्गः [samutsargḥ], 1 Abandoning, leaving.

Shedding or casting forth, giving away.

Discharge of feces, voiding of excrement; मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः Ms.4.5.

Emission (of semen).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुत्सर्ग/ सम्-उत्सर्ग m. pouring out or shedding forth together (of urine) Mn. iv , 50

समुत्सर्ग/ सम्-उत्सर्ग m. emission (of semen ; गं-कृwith loc. , " to have sexual intercourse with ") Kull.

"https://sa.wiktionary.org/w/index.php?title=समुत्सर्ग&oldid=505370" इत्यस्माद् प्रतिप्राप्तम्