समुदि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुदि [samudi], 2 P.

To go up, ascend, rise.

To prepare for battle.

To collect together, assemble.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुदि/ सम्-उद्- P. -एति, to go upwards or rise up together , come together or prepare (for battle etc. ) MBh. ; to rise (as the sun) ib.

"https://sa.wiktionary.org/w/index.php?title=समुदि&oldid=399641" इत्यस्माद् प्रतिप्राप्तम्