समुदीक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुदीक्ष्/ सम्-उद्- A1. -ईक्षते, to look up at , look at attentively , perceive , observe R. Amar. ; to have regard or respect for( acc. ) MBh.

"https://sa.wiktionary.org/w/index.php?title=समुदीक्ष्&oldid=399653" इत्यस्माद् प्रतिप्राप्तम्