समुद्धरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्धरणम्, क्ली, (सम् + उत् + हृ + ल्युट् ।) वान्तान्नम् । उन्नयः । इत्यमरः ॥ वान्तार्थ उद्गी- र्णार्थः उन्नयः कूपादेर्जलाद्युत्तोलनं वृक्षा- द्युन्मूलनं वा अनयोः समुद्धरणम् । समुद्ध्रियते उत्तोल्यते यत् समुद्धरणं कर्म्मण्यनट् । भुक्तोज्- झितोन्मूलितयोः स्यादुद्धरणमुन्नये । इति रभसः । इति भरतः ॥ (यथा, महाभारते । १२ । ३२७ । १८ । “सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः । जग्राह तां तदा शक्तिं न चैनां स व्यकम्पयत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्धरण¦ न॰ सम् + उट् + हृ--ल्यट्।

१ उत्तोलने कूपादेर्ज-[Page5237-b+ 38] लोन्नयने

२ भुक्तान्नस्य वमने

३ उन्मूलने च। कर्मणिल्युट्।

४ वान्ते अन्नादौ

५ सन्मूलिते च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्धरण¦ n. (-णं)
1. Food vomited or thrown up.
2. Drawing up, raising, lifting, (as water from a well, &c.)
3. Eradicating a tree, &c. pull- ing up by the roots.
4. Extricating, lifting out.
5. Taking out from, as a part or share. E. सम् and उद् before हृ to take, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्धरणम् [samuddharaṇam], 1 Upraising, lifting up.

Picking up.

Drawing or lifting out.

Extrication, deliverance.

Eradication, extirpation.

Taking out from (a share).

Food thrown up or vomited.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्धरण/ सम्-उद्धरण n. the act of drawing well out or up , extricating , raising , lifting MBh. Ka1v. etc.

समुद्धरण/ सम्-उद्धरण n. taking off or away , removal Cat.

समुद्धरण/ सम्-उद्धरण n. eradication , extirpation W.

समुद्धरण/ सम्-उद्धरण n. taking out from (as a part or share) , deduction ib.

समुद्धरण/ सम्-उद्धरण n. food thrown up (from the stomach) , vomit L.

"https://sa.wiktionary.org/w/index.php?title=समुद्धरण&oldid=505372" इत्यस्माद् प्रतिप्राप्तम्