समुद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्रः, पुं, जलसमूहस्थानम् । तस्य व्युत्पत्ति- र्यथा । “चन्द्रोदयात् आपः सम्यगुन्दन्ति क्लिद्यन्ति अत्र । चन्द्रोदयात् समुन्दयन्ति वा समुद्रः । उन्दधी क्लेदे नाम्नीति रक् हसुङ् नलोप इति नलोपः । ‘अपां चैव समुन्नेन स समुद्र इति स्मृतः ।’ इति वायुपुराणम् ॥ मुद्रा मर्य्यादा तया सह वर्त्तते इति वा समुद्रः । सम्यगुद्गतो रोऽग्निरत्र इति । मुदं राति ददा- तीति डे । मुद्राणि रत्नादीनि तैः सह वर्त्तते इति वा ।” इति भरतः ॥ तत्पर्य्यायः । अब्धिः २ अकूपारः ३ पारावारः ४ सरित्पतिः ५ उद- न्वान् ६ उदधिः ७ सिन्धुः ८ सरस्वान् ९ सागरः १० अर्णवः ११ रत्नाकरह् १२ जल- निधिः १३ यादःपतिः १४ अपांपतिः १५ । इत्य- मरः । १ । ७ । १ ॥ महाकच्छः १६ नदीकान्तः १७ तरीयः १८ द्वीपवान् १९ जलेन्द्रः २० मन्थिरः २१ क्षौणीप्राचीरम् २२ मकरालयः २३ । पीतप्रायेऽमृते देवैर्भगवान् लोकभावनः । पश्यतामसुरेन्द्राणां स्वरूपं जगृहे हरिः ॥” पाद्मे उत्तरखण्डे ६९ अध्यायेऽप्येवम् ॥ (अन्त- रिक्षम् । इति निघण्टुः । १ । ३ ॥ अस्य व्युत्- पत्तिर्यथा, तट्टीकायाम् । “समुद्द्रवन्ति सङ्गता ऊर्द्ध्वं द्रवन्ति गच्छन्त्यस्मादापो रश्मिभिराकृष्य- माणा आदित्यमण्डलम् । समुत्-पूर्ब्बात् द्रवते- र्गत्यर्थात् अन्येष्वपि दृश्यते इति अपादाने ड-प्रत्यये टि-लोपे च रूपम् । यद्बा, संहता अभिद्रवन्त्येनमापो भौमरसलक्षणा वायुना प्रेर्य्यमाणाः आदित्यमण्डलाद्बा वर्षाकाले रश्मिभिः प्रवर्त्तमानाः । अत्र उदित्येष उप- सर्गोऽभीत्यर्थे वर्त्तते । कर्मणि ड-प्रत्यय इति विशेषः । सम्मोदन्तेऽस्मिन् भूतानि अन्तरिक्ष- चारीणीति वा । सम्पूर्वात् मुद हर्षे इत्यस्मात् स्फायितञ्चिवञ्चि इत्यादिना अधिकरणे रक्- प्रत्यये समो म-लोपे च रूपम् । यद्वा, सम् इत्येकीभावे उदकात् उच्छब्दः रो मत्वर्थीयः । एकीभूतमुदकमस्मिन् विद्यते वर्षास्विति उदक- शब्दस्योद्भावश्छान्दसः । यद्बा सम्पूर्वात् उन्दी क्लेदने इत्यस्मात् स्फायितञ्चिवञ्चि इत्यादिना कर्त्तरि रक्-प्रत्यये कित्त्वान्नलोपे च समुद्रः ॥” इति देवराजकृतनिर्व्वचनम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।1।1।1

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र¦ पु॰ सम् + उन्द--क्लेदने रक, सम् + उद् + रा--क वा।

१ स्वनामख्याते प्रचुरजले सागर अमरः। सह मुद्रया

२ मुद्रासहिते त्रि॰
“बभौ मरुत्वान् विकृतः समुद्रःबभौ मरुत्वान् विकृतः समुद्रः” इति भट्टिः।

३ शट्यां

४ शम्याञ्च स्त्री टाप् राजनि॰। सागरस्य व्रह्मणोमेढ्रात् उद्भवः
“आस्यात् वाक्, सिन्धवो म्रेढ्रात्” भाग॰

३ ।

१२ अ॰। स च सप्तविधः
“लवणेक्षुसुरासर्पिर्दघिदुग्ध-जलार्णवाः” समुद्रनामनिरुक्तिः तद्वृद्ध्यादिकारणञ्चमत्स्यपु॰

१२

२ अ॰ उक्तं यथा
“अपाञ्चैव समुद्रेकात्समुद्र इति संज्ञितः। उदयतीन्दौ पूर्ण तु समुद्रः पूर्य्यतेसदा। प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते च वै। आ-पूर्य्यमाणो ह्युदधिरात्मनैवापि पूर्य्यते। ततो वै क्षीय-माणे तु स्वात्मन्येव ह्यपां क्षयः। उद्दीप्यन्तेऽग्निसंयोगादुखास्वापो यथा स्वयम्। तथा स्वतः समुद्रोऽपि व-र्द्धते शशिनोद्रये। अन्यूनानतिरिक्तात्वात् वर्द्धन्त्यापोह्रसन्ति च। उदयेऽस्तमये चेन्दोः पक्षयोः शुक्लकृष्णयोः। क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा। दशोत्तराणिपञ्चाहुरङ्गुलानां शतानि च। अपां वृद्धिः क्षयो दृष्टसमुद्राणान्तु पर्वसु”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र¦ mfn. (-द्रः-द्रा-द्रं) Sealed, stamped. m. (-द्रः) A sea, an ocean. E. सम् before उन्दि to be wet, and रक् aff.; or स for सह with, and मुद्रा a seal; also thence signifying a limit, (i. e. bounded by conti- nents,) or a jewel, (the receptacle of gems,) or सम् with, उद्र an otter; or स with, मुद pleasure, or सम् together, उद water, and रा to give or have, aff. क, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र [samudra], a. Sealed, bearing a seal, stamped; समुद्रो लेखः; समुद्रे नाप्नुयात् किंचिद्यदि तस्मान्न संहरेत् Ms.8.188.

द्रः The sea, ocean.

An epithet of Śiva.

The number 'four'.

N. of an immensely high number; शतं खर्वसहस्राणां समुद्रमभिधीयते । शतं समुद्रसाहस्रं महौघमिति विश्रुतम् ॥ Rām.6.28. 37.

A particular configuration of stars and planets.

द्रा The plant zedoary.

The Śamī tree.

Comp. अन्तः, न्तम् the sea-shore.

nutmeg.

अन्ता the cotton-plant.

the earth. -अम्बरा the earth.

अरुः, आरुः a crocodile.

a large fabulous fish.

Rāma's bridge; cf. रामसेतु. -कफः, -फेनः the cuttle fish-bone.-काञ्ची the earth. -कान्ता, -पत्नी a river. -कुक्षिः the shore of the sea. -ग a. sea-faring.

(गः) a sea-trader.

a seaman, a sea-farer; so समुद्रगामिन्-यायिन् &c. (-गा) a river.

गृहम् a summer-house built in the midst of water; Pratimā 2.

a bath-room. -चुलुकः an epithet of Agastya. -दयिता a river.

नवनीतम् the moon.

ambrosia, nectar. -नेमिः, -मी the earth.-पर्यन्त a. seabound. -महिषी the Ganges; नय मां भयवन् साधो समुद्रमहिषीं प्रियाम् Mb.3.187.19. -मेखला, -रसना, -वसना the earth.

यानम्1 a sea-voyage.

a vessel, ship, boat; समुद्रयानकुशला देशकालार्थदर्शिनः । स्थापयन्ति तु यां वृद्धिम् ... Ms.8.157. -यात्रा a sea-voyage. -यायिन् a. see समुद्रग. -योषित् f. a river; विभूषिताः कुञ्जसमुद्रयोषितः Ki.8.9; also समुद्रवल्लभा. -वह्निः submarine fire.

वेला the oceantide.

an ocean-wave.

the sea-coast line. -सुभगा the Ganges.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र/ सम्-उद्र m. ( n. only RV. vi , 72 , 3 ; ifc. f( आ). See. उद्र, अन्-उद्र; for स-मुद्रSee. p. 1168 , col. 2) " gathering together of waters " , the sea , ocean (in वेदalso " the aerial waters " , " atmospheric ocean or sky " [See. Naigh. i , 3 ] ; in VP. ii , 4 , seven circular concentric [elsewhere 3 or 4] oceans are named , viz. लवण, " salt-water " ; इक्षु, " syrup " ; सुरा, " wine " ; घृत, " clarified butter " ; दधि, " curds " ; दुग्ध, " milk " ; जल, " fresh water " ; in later language the Ocean is often personified as king of the rivers) RV. etc.

समुद्र/ सम्-उद्र m. N. of the number , four (four principal oceans being reckoned by some , one for every quarter of the sky) Gan2it.

समुद्र/ सम्-उद्र m. a large सोमvessel RV. vi , 69 , 6 ; ix , 29 , 3 etc.

समुद्र/ सम्-उद्र m. N. of an immensely high number (1 with 14 cyphers) TS. S3a1n3khS3r. MBh.

समुद्र/ सम्-उद्र m. a partic. configuration of the stars and planets (when the 7 -plplanets are situated in the and , 4th , 6th , 8th , 10th and 12th houses) VarBr2S.

समुद्र/ सम्-उद्र m. = रुक्मVS. Sch.

समुद्र/ सम्-उद्र m. N. of शिवMBh.

समुद्र/ सम्-उद्र m. of a दैत्यHariv.

समुद्र/ सम्-उद्र m. of various authors (also with सूरि) Cat.

समुद्र/ सम्-उद्र m. of the son of a merchant born on the sea Buddh.

समुद्र/ सम्-उद्र m. of other men HParis3.

समुद्र/ सम्-उद्र m. of a wk. quoted by पद्मनाभCat.

समुद्र/ सम्-उद्र m. of a place ib.

समुद्र/ सम्-उद्र mn. N. of two सामन्s A1rshBr.

समुद्र/ सम्-उद्र mn. of various metres TS. Nida1nas. etc.

समुद्र/ स-मुद्र mf( आ)n. (for सम्-उद्रSee. p. 1166 , col. 3) having a stamp or seal , stamped , sealed , marked Mn. Ya1jn5. Mudr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--gave शन्ख to पृथु; the लवण samu- dra encircles जम्बूद्वीप. भा. IV. १५. १९: Br. II. १५. १३.
(II)--Agni at विश्वस्य (विश्वव्यच-ब्र्। प्।) located in ब्रह्मस्थान. वा. २९. २२: Br. II. १२. २४.
"https://sa.wiktionary.org/w/index.php?title=समुद्र&oldid=505373" इत्यस्माद् प्रतिप्राप्तम्