सामग्री पर जाएँ

समुद्रगा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्रगा, स्त्री, (समुद्रं गच्छतीति । गम + डः ।) नदी । इति हेमचन्द्रः ॥ गङ्गा । यथा, -- “यव्यद्बयं श्रावणादि सर्व्वा नद्यो रजस्वलाः । तासु स्नानं न कुर्व्वीत घर्ज्जयित्वा समुद्रगाम् ॥” इति प्रायश्चित्ततत्त्वे छन्दोगपरिशिष्टवचनम् ॥ (यथा च महाभारते । ३ । १०९ । १० । “सा बभूव विसर्पन्ती त्रिधा राजन् समुद्रगा । फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः ॥”) समुद्रगामिनि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्रगा¦ स्त्री समुद्रं गच्छति गम--ड।

१ नद्यां हेमच॰।
“सर्वा नद्यः समुद्रगा” इति पुराणम्। साक्षात् पर-म्परया वा सर्वासां जलधिगामित्वात् तथात्वम्। सा-क्षात् समुद्रगा च गङ्गादिः सर्वा नद्यो रजायुक्तावर्जयित्वा समुद्रगाः” इति प्रा॰ त॰। गङ्गाया एवचत{??} धाराः सीतालकनन्दावङ्क्षुभद्रारूपतया ख्याताः[Page5238-a+ 38] जम्यूद्वोपशब्दे

३०

४४ पृ॰ दर्शिताः। भारतवर्षस्थाः समुद्रगाश्च
“नदीं पिवन्ति विपुलामित्यादिना
“यमुनाञ्चमहानदीमित्यन्तेन” भा॰ भी॰ उक्ताः

३०

४६ पृदिशिताः। क्षदनदीनामपि महानद्यामिलितानां समुद्रगामित्वंयथोक्तं माघे
“साम्भूयाम्भाधिमभ्येति महानद्या नशापगा”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्रगा/ सम्-उद्र--गा f. a river MBh. Ka1v.

"https://sa.wiktionary.org/w/index.php?title=समुद्रगा&oldid=399959" इत्यस्माद् प्रतिप्राप्तम्