समुन्नति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नतिः, स्त्री, (सम् + उत् + नम + क्तिन् ।) उच्छ्रायः । उत्सेधः । इति जटाधरः ॥ (यथा, कुमारे । ६ । ६६ । “उपपन्नमिदं सर्व्वमतः परमपि त्वयि । मनसः शिखराणाञ्च सदृशी ते समुन्नतिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नति¦ त्रि॰ सम् + उद् + नम--क्तिन्।

१ उच्चतायाम्
“प्रायःपयाधरसमुन्नतिरत्र हेतुः” उत्युद्भटः।

२ उत्सेधे स्फी-तयायां जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नति¦ f. (-तिः)
1. Height, elevation, (physical and mental.)
2. Conse- quence, rank, dignity, exaltation.
3. Pride, loftiness.
4. Lifting up.
5. Increase, thriving, prosperity. E. सम् and उद् before नम् to bow, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नतिः [samunnatiḥ], f.

Lifting up, raising.

Height, loftiness, elevation (mental also); मनसः शिखराणां च सदृशी ते समुन्नतिः Ku.6.66; R.3.1.

Eminence, high position or dignity, exaltation; उत्तमैः सह संगेन को न याति समुन्नतिम्; स जातो येन जातेन याति वंशः समुन्नतिम् Subhāṣ.

Rise, prosperity, increase, success; विनिपातो$पि समः समुन्नतेः Ki.2.34; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया 2.21.

Pride, arrogance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नति/ सम्- f. rising , swelling Subh.

समुन्नति/ सम्- f. exaltation , eminence , high position MBh. Ka1v. etc.

समुन्नति/ सम्- f. elevation , increase , growth (with मनसः, " elevation of mind " ; चित्तं समुनतिम् अश्नुले, " the spirit experiences elevation ") Ka1lid. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=समुन्नति&oldid=400306" इत्यस्माद् प्रतिप्राप्तम्