समुन्नद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नद्धः, त्रि, (सम् + उत् + नह + क्तः ।) पण्डित- म्मन्यः । गर्व्वितः । इत्यमरः । ३ । ३ । १०३ ॥ प्रभुः । इत्यजयः ॥ समुद्भूतः । इति मेदिनी ॥ ऊर्द्ध्वबद्धः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नद्ध वि।

पण्डितम्मन्यः

समानार्थक:समुन्नद्ध

3।3।103।2।1

मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि। अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

समुन्नद्ध वि।

गर्वितः

समानार्थक:समुन्नद्ध

3।3।103।2।1

मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि। अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नद्ध¦ त्रि॰ सम् + उद् + नह--क्त।

१ गर्विते

२ पण्डितन्मन्येअमरः।

३ प्रभौ अजयः।

४ समुद्धृते मेदि॰

५ उत्-क्षिप्य बद्धे हेमच॰।

६ समुद्भूते च। भावे क्त।

७ उत्तो-ल्यबन्धने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Conceited of learning, thinking one's self learned.
2. Proud, arrogant.
3. Produced, born.
4. Tied up or above.
5. Supreme, lord or master. E. सम् and उद् before णह् to tie, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नद्ध [samunnaddha], p. p.

Elevated, exalted.

Swollen.

Full, excessive; परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः Bhāg. 1.15.3.

Proud, arrogant, overbearing.

Conceited, thinking oneself to be learned; अचिन्त्यं चापि तं ज्ञात्वा... विचरेद्यो$समुन्नद्धः Mb.12.351.12.

Unfettered.

Bound up.

Supreme.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुन्नद्ध/ सम्-उन्नद्ध mfn. tied or bound up (= ऊर्ध्व-बद्ध) L.

समुन्नद्ध/ सम्-उन्नद्ध mfn. swollen , pressed up or out Sus3r.

समुन्नद्ध/ सम्-उन्नद्ध mfn. raised up , elevated , exalted Ka1v. Pur.

समुन्नद्ध/ सम्-उन्नद्ध mfn. full , excessive BhP.

समुन्नद्ध/ सम्-उन्नद्ध mfn. proud , arrogant ib.

समुन्नद्ध/ सम्-उन्नद्ध mfn. unfettered , loosened ib.

समुन्नद्ध/ सम्-उन्नद्ध mfn. produced , born L.

"https://sa.wiktionary.org/w/index.php?title=समुन्नद्ध&oldid=400314" इत्यस्माद् प्रतिप्राप्तम्