समुपगम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुपगम्/ सम्-उप- P. -गच्छति, to go or proceed together towards , go or come near to( acc. ) , approach , have recourse to MBh. R. ; to go to any state or condition , undergo R. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=समुपगम्&oldid=400396" इत्यस्माद् प्रतिप्राप्तम्