समुपस्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुपस्था¦ f. (-स्था)
1. Proximity, approach, approximation.
2. Nearness.
3. Happening, befalling. E. सम् and उप before ष्ठा to be, अङ् and टाप् affs.; also समुपस्थान and समुपस्थिति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुपस्था [samupasthā], 1 U.

To come near, go to, approach.

To attack.

To befall, occur.

To stand in close contact.

To attain, arrive at, resort to; Ś.2.1.

समुपस्था [samupasthā] समुपस्थानम् [samupasthānam], समुपस्थानम् 1 Approach, approximation.

Proximity, nearness.

Happening, befalling, occurrence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुपस्था/ सम्-उप- P. A1. -तिष्ठति, ते, to stand near (at any one's service) R. ; to lean on( acc. ) ib. ; to go to , approach( acc. ) MBh. ; to occur , arise , befall S3ak. : Caus. स्थापयति, to set up Sus3r.

समुपस्था/ सम्-उपस्था f. standing near , approximation , proximity W.

समुपस्था/ सम्-उपस्था f. happening , befalling ib.

"https://sa.wiktionary.org/w/index.php?title=समुपस्था&oldid=400529" इत्यस्माद् प्रतिप्राप्तम्