समुपागम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुपागम्/ सम्-उपा P. -गच्छति, to go up to together , go near to , resort to , approach , meet MBh. Ka1v. etc. ; to undergo , incur , get into any state or condition( acc. ) R.

"https://sa.wiktionary.org/w/index.php?title=समुपागम्&oldid=400558" इत्यस्माद् प्रतिप्राप्तम्