समूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूलम्, त्रि, मूलेन सह वर्त्तमानम् । मूलसहि- तम् । यथा, -- “अधर्म्मेणैधते राजंस्ततो भद्राणि पश्यति । ततः सपत्नान् जयति समूलन्तु विनश्यति ॥” इति महाभारते शान्तिपर्व्वणि राजधर्म्मे युधिष्ठिरं प्रति भीष्मवाक्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूल¦ त्ति॰ र्सह मूलेन। मूलसहिते
“समूले उपपदे कषा-दिभ्यः णमुल् तत्प्रकृतिधातोरनुप्रयोगश्च
“समूलकाषं चकषुः”
“समूलघातं न्यबधात्” इति च भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूल¦ mfn. (-लः-ला-लं) Having a root, joined or in connection with the root. E. स with, मूल a root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूल [samūla], a. Along with the roots; as in समूलघातम् 'having completely exterminated, tearing up root and branch'.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूल/ स-मूल mfn. having roots , overgrown , grassy , green , verdant S3Br. Kaus3. R.

समूल/ स-मूल mfn. together with the root , root and branch , entire or entirely (also ibc. and 735777 अम्ind. ) Br. etc.

समूल/ स-मूल mfn. based upon , founded Gobh. Sch.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. south of the मानस. वा. ३६. २३: ३८. २३: ४२. ३०.

"https://sa.wiktionary.org/w/index.php?title=समूल&oldid=439623" इत्यस्माद् प्रतिप्राप्तम्