सामग्री पर जाएँ

समूहन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूहन¦ n. (-नं) Collection, plenty.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूहनम् [samūhanam], 1 Bringing together; कर्णश्रवे$निले रात्रौ दिवा पांसुसमूहने Ms.4.12.

A collection, plenty.

Placing an arrow on the bow-string.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूहन/ सम्- mfn. sweeping together , collecting , gathering Mn. iv , 102

समूहन/ सम्- n. the act of Sweeping together etc. S3a1n3khGr2.

समूहन/ सम्- n. placing an arrow on the bowstring L.

"https://sa.wiktionary.org/w/index.php?title=समूहन&oldid=400733" इत्यस्माद् प्रतिप्राप्तम्