समूह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूह् [samūh], 1 U. To gather, assemble, collect; पूषन्नेकर्षे यम सूर्यप्राजापत्यव्यूह रश्मीन् समूह Īśop.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समूह्/ सम्- (See. सं-वह्) P. A1. -ऊहति, ते( ind.p. -भम्See. ) , to sweep together , bring or gather together , collect , unite RV. AV. Br. Up. BhP. : Caus. -ऊहयति, to sweep together , heap up , Kaus3.

समूह्/ सम्- (only Pot. -उह्यात्) , to perceive , understand Vop.

"https://sa.wiktionary.org/w/index.php?title=समूह्&oldid=400745" इत्यस्माद् प्रतिप्राप्तम्