समृद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्धः, त्रि, (सम् + ऋधु वृद्धौ + क्तः ।) समृद्धि- युक्तः । तत्पर्य्यायः । अधिकर्द्धिः २ । इत्यमरः । ३ । १ । ११ ॥ अधिसम्पत्तिशाली ३ । इति शब्द- रत्नावली ॥ (यथा, रामायणे । २ । १४ । २७ ॥ “संहृष्टमनुजोपेतां समृद्धविपणापणाम् ॥” नागविशेषे, पुं । इति महाभारतम् । १ । ५७ । १७ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्ध वि।

अतिसम्पन्नः

समानार्थक:अधिकर्धि,समृद्ध

3।1।11।2।2

अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः। अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्ध¦ त्रि॰ सम्यक् ऋद्धः ऋध--क्त।

१ अधिकसम्पत्तिनुक्तेअमरः।

२ अतिवृद्धे च शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Happy, prosperous, thriving.
2. Grown, increased, augmented.
3. Flourishing.
4. Full, entire.
5. Accelera- ted. E. सम् completely, ऋध् to increase, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्ध [samṛddha], p. p.

Prosperous, flourishing, thriving.

Happy, fortunate.

Rich, wealthy.

Rich in, richly endowed with, abounding in.

Fruitful.

Full-grown, increased.

Full, complete, entire; समृद्धं सौभाग्यं सकलवसुधायाः किमपि तत् G. L.1.

Copious, abundant.

Increased (in speed); यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः Bg.11.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्ध/ सम्-ऋद्ध mfn. accomplished , succeeded , fulfilled , perfect , very successful or prosperous or flourishing , fortunate AV. Br. ChUp. MBh. R.

समृद्ध/ सम्-ऋद्ध mfn. full-grown (as trees) MBh.

समृद्ध/ सम्-ऋद्ध mfn. complete , whole , entire ib.

समृद्ध/ सम्-ऋद्ध mfn. fully furnished or abundantly endowed with( instr. abl. , or comp. ) S3Br. Mn. MBh. etc.

समृद्ध/ सम्-ऋद्ध mfn. rich , wealthy ib. Katha1s.

समृद्ध/ सम्-ऋद्ध mfn. plenteous , abundant , much Ratna7v.

समृद्ध/ सम्-ऋद्ध m. N. of a serpent-demon MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samṛddha  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 16, 13.


_______________________________
*4th word in left half of page p64_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samṛddha  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 16, 13.


_______________________________
*4th word in left half of page p64_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=समृद्ध&oldid=446827" इत्यस्माद् प्रतिप्राप्तम्