सामग्री पर जाएँ

समृद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्धिः, स्त्री, (सम् + ऋध् + क्तिन् ।) सम्यग्- वृद्धिः । अतिशयसम्पत्तिः । तत्पर्य्यायः । एधा २ । इत्यमरः । ३ । २ । १० ॥ विधा ३ । इति जटाधरः ॥ (यथा, रघुः । ९ । १३ । “चरणयोर्नखरागसमृद्धिभि- र्मुकुटरत्नमरीचिभिरस्पृशन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्धि स्त्री।

धनसम्पत्तिः

समानार्थक:विधा,समृद्धि

3।2।10।1।2

विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा। प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्धि¦ स्त्री सम्यक् ऋद्धिः सम् + ऋध--क्तिन् वा।

१ अतिस-म्पत्तौ अमरः

२ सम्यग्वृद्धौ च
“मधुसमृद्धिसमेधित यामेधया” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्धि¦ f. (-द्धिः)
1. Thriving, increase.
2. Prosperity, success.
3. Power, supremacy.
4. Wealth. E. सम् completely, ऋध् to increase, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्धिः [samṛddhiḥ], f.

Great growth, increase, thriving; मधु- समृद्धिसमेधितमेधया Śi.6.2.

Prosperity, opulence, affluence; मैत्री चाप्रणयात् समृद्धिरनयाच्छीलं खलोपासनात् (विनश्यति) Pt.1.169; Bh.2.42.

Wealth, riches.

Exuberance, profusion, abundance; as in धनधान्यसमृद्धिरस्तु.

Power, supremacy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समृद्धि/ सम्-ऋद्धि f. great prosperity or success , growth , increase , thriving , welfare , fortune , perfection , excellence( ifc. = " increased by ") AV. S3Br. Up. MBh. etc.

समृद्धि/ सम्-ऋद्धि f. abundance , plenty of( comp. ) Ka1v.

समृद्धि/ सम्-ऋद्धि f. wealth , riches (also pl. ) Ya1jn5. MBh. etc.

समृद्धि/ सम्-ऋद्धि f. N. of a partic. Vedic hymn (causing prosperity) VarBr2S.

समृद्धि/ सम्-ऋद्धि f. richly furnished with( comp. ) Ka1vya7d.

"https://sa.wiktionary.org/w/index.php?title=समृद्धि&oldid=505382" इत्यस्माद् प्रतिप्राप्तम्