समे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समे [samē], 2 P.

To come together or meet; समेत्य च व्यपे- याताम् H.4.69.

To go through, march across.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समे/ सम्-ए ( -आइ) P. -ऐ-ति( pr. p. -ए-यानMBh. ) , to come together , approach together , meet at or in( acc. or loc. )or with( instr. with or without समम्) , go to or across , arrive at( acc. ) RV. etc. ; to unite with( instr. )in marriage R. ; to enter Hit. ; to emulate , cope with( acc. ) R. ; (with योगम्)to lead or join together , form an alliance between( gen. )and( instr. ) S3vetUp. (= सं-गमय्य, S3am2k. )

"https://sa.wiktionary.org/w/index.php?title=समे&oldid=400801" इत्यस्माद् प्रतिप्राप्तम्