समेत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समेतः, त्रि, (सम् + आ + इण् + क्तः ।) सम्यक्- प्राप्तः । संयुक्तः । यथा, -- “नामसमेतं कृतसङ्केतं वादयते मृदु वेणुम् । बहु मनुते तनुते तनुसङ्गतपवनचलितमपि रेणुम् ॥” इति श्रीजयदेवः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समेत¦ त्रि॰ सम् + आ--इण क्त।

१ समागते

२ सङ्गते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समेत¦ mfn. (-तः-ता-तं)
1. Near, approximated, approached.
2. Agreed, covenanted.
3. Collected, associated.
4. Having, possessed of. E. सम् with, इत gone; or सम and आङ् before इण् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समेत [samēta], p. p.

Come or met together, assembled.

United, combined.

Come near, approached.

Accompanied by; आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् Ku.1.58.

Endowed or furnished with, having, possessed of; यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानशौर्य- विभवार्यगुणैः समेतम् Pt.1.24.

Come into collision, encountered.

Agreed upon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समेत/ सम्-ए mfn. come together , assembled , joined , united Mn. MBh. etc.

समेत/ सम्-ए mfn. connected or united or furnished with , possessed of( instr. or comp. ) MBh. Ka1v. etc.

समेत/ सम्-ए mfn. encountered , come into collision with( instr. ) MBh.

समेत/ सम्-ए mfn. come near or to , got into any state or condition( acc. ) Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=समेत&oldid=400809" इत्यस्माद् प्रतिप्राप्तम्