सम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्, [म्] व्य, शोभनार्थः । समार्थः । सङ्गतार्थः । प्रकृष्टार्थः । इति मेदिनी ॥ उपसर्गविशेषः । अस्यार्थाः यथा । सम् प्रकर्षाश्लेषनैरन्तर्य्यौ- चित्याभिमुख्येषु । इति मुग्धबोधटीकायां दुर्गा- दासः ॥

सम्, व्य, समार्थः । प्रकृष्टार्थः । सङ्गतः । शोभनः । इति शब्दरत्नावली ॥ समुच्चयः । इति हेम- चन्द्रः ॥ चतुर्थोपसर्गः । इति व्याकरणम् ॥ अस्यार्थविशेषाः संशब्दे द्रष्टव्याः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्¦ अव्य॰ सो--वा॰ कमु।

१ सम्यगर्थे

२ प्रकर्षे

३ सङ्गतौ

४ शोभनेशब्दच॰।

५ समुच्चये हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्¦ Ind. A particle and prefix implying:--
1. Union, junction, (with, together.)
2. Assemblage, collection.
3. Beauty or perfection.
4. Intensity. As a prefix it corresponds to con, co, com, &c. Before a consonant the final of this word is changed to Anuswara, and is written सं। E. सो-वा० कमु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम् [sam], I. 1 P. (समति)

To be confused or agitated.

Not to be confused or agitated. -II. 1 U. (समयति- ते) To be agitated.

सम् [sam], ind.

As a prefix to verbs and verbal derivatives it means (a) with, together with, together; as in संगम्, संभाषण, संधा, संयुज् &c.). (b) Sometimes it intensifies the meaning of the simple root, and may be translated by 'very, quite, greatly, thoroughly, very much'; संतुष्, संतोष, संन्यस्, संन्यास, संता &c., तस्या- मात्मानुरूपायामात्मजन्मसमुत्सुकः R.1.33. (c) It also expresses completeness, perfection, or beauty.

As prefixed to nouns to form comp. it means 'like, same, similar', as in समर्थ.

Sometimes it means 'near', 'before', as in समक्ष.

In the Vedas it is sometimes used as a separable preposition (with instr.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम् or स्तम्cl.1 P. समतिor स्तमति, to be disturbed( accord. to some " to be undisturbed " ; See. शम्) Dha1tup. xix , 82 ; cl.10 P. समयतिor स्तमयति, to be agitated or disturbed Vop.

सम् ind. (connected with 7. सand 2. सम, and opp. to 3. विSee. )with , together with , along with , together , altogether(used as a preposition or prefix to verbs and verbal derivatives , like Gk. ? , Lat. con , and expressing " conjunction " , " union " , " thoroughness " , " intensity " , " completeness " e.g. संयुज्, " to join together " ; सं-धा, " to place together " ; सं-धि, " placing together " ; सं-तप्, " to consume utterly by burning " ; सम्-उच्छेद, " destroying altogether , complete destruction " ; in Ved. the verb connected with it has sometimes to be supplied , e.g. आपो अग्निम् यशसः सं हि पूर्वीइह्, " for many glorious waters surrounded अग्नि" ; it is sometimes prefixed to nouns in the sense of 2. सम, " same " ; cf. समर्थ) RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=सम्&oldid=400850" इत्यस्माद् प्रतिप्राप्तम्