सम्पत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पत्, [द्] स्त्री, (सं + पद् + क्विप् ।) सम्पत्तिः । इत्यमरः । २ । ८ । ८१ ॥ (यथा, रघुः । १ । ६४ । “त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ॥”) गुणोत्कर्षः । (यथा, किराते । ५ । २४ । “गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् । नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः ॥”) हारभेदः । इति मेदिनी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पत्/ सम्- P. -पतति, to fly or rush together (in a friendly or hostile manner) , encounter , meet any one( acc. ) , meet with( instr. ) RV. etc. ; to fly along , fly to , hasten towards , arrive at , reach( acc. or loc. ) AitBr. MBh. etc. ; to fly or fall down , alight on( loc. ) MBh. ; to go or roam about R. VarBr2S. ; to come to pass , take place , happen , occur MBh. Hariv. : Caus. -पातयति, to cause to fly or fall , throw or hurl down R. BhP.

सम्पत् in comp. for सम्पद्.

"https://sa.wiktionary.org/w/index.php?title=सम्पत्&oldid=400868" इत्यस्माद् प्रतिप्राप्तम्