सम्पर्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पर्कः, पुं, (सम् + पृच् + घञ् ।) मेलकः । रतिः । इति मेदिनी ॥ संसर्गः । यथा, -- “सम्पर्काद्दष्यते विप्रो जनने मरणेऽपि वा । सम्पर्कविनिवर्त्तानां न प्रेतं नैव सूतकम् ॥” इति शुद्धितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पर्क¦ पु॰ सम् + पृच--घञ्।

१ सम्बन्धे

२ रतौ

३ मेलके च मेदि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पर्क/ सम्-पर्क etc. See. सम्-पृच्.

सम्पर्क/ सम्-पर्क m. ( ifc. f( आ). )mixing together , mixture , commingling , conjunction , union , association , touch , contact between( comp. )or with( instr. with or without सहgen. , or comp. ) MaitrUp. MBh. Ka1v. etc.

सम्पर्क/ सम्-पर्क m. bodily contact , sexual intercourse with( comp. ) Kull.

सम्पर्क/ सम्-पर्क m. addition , sum A1ryabh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पर्क न
खोते (छोड़ते) हुए, भा.श्रौ.सू. 5.3.1० (ब्रह्मौदनम्)।

"https://sa.wiktionary.org/w/index.php?title=सम्पर्क&oldid=480806" इत्यस्माद् प्रतिप्राप्तम्