सम्पात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पातः, पुं, (सम् + पत + घञ् ।) पतनम् । इति भूरिप्रयोगः ॥ (यथा, गीतायाम् । १ । २० । “प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः । हृषीकेशं तदा वाक्यमिदमाह महीपते ! ॥”) पक्षिणां गतिविशेषः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पात¦ पु॰ सम् + पत--घञ्।

१ पक्षिगतिभेदे जटा॰

२ सम्य-क्पतने च।

३ रेखासूत्रादेः सम्पतने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पात¦ m. (-तः)
1. Descending, falling, coming down.
2. Alighting, (as a bird.)
3. A special mode of flight, (attributed to birds.)
4. Being removed or displaced.
5. Flying of arrows.
6. Meeting.
7. Con- currence, butting together.
8. Going, moving.
9. The son of GARUD4A. E. सम् before पत् to alight, aff. घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पात/ सम्-पात m. ( ifc. f( आ). )flying or rushing together , collision , concussion , encounter with( सह) MBh. Ka1v. etc.

सम्पात/ सम्-पात m. confluence VarBr2S.

सम्पात/ सम्-पात m. place of contact , point of intersection id. Gol. flight , swift descent , fall MBh. R. etc.

सम्पात/ सम्-पात m. a partic. mode of flight (of birds) Pan5cat.

सम्पात/ सम्-पात m. a partic. manner of fighting MBh. Hariv.

सम्पात/ सम्-पात m. taking place , happening , appearance , occurrence Kaus3. MBh. etc.

सम्पात/ सम्-पात m. that which falls or settles to the bottom , remnant (of fluid) , residue (of an offering) Ka1t2h. Gr2S3rS. Sus3r.

सम्पात/ सम्-पात m. anything thrown in or added as an ingredient MW.

सम्पात/ सम्-पात m. = -सू-क्तAitBr. S3rS.

सम्पात/ सम्-पात m. N. of a son of गरुड(prob. w.r. for सम्पाति) RV.

सम्पात/ सम्-पात m. containing सम्पातhymns(See. next) A1s3vS3r.

सम्पात/ सम्-पात m. containing ingredients MW.

सम्पात/ सम्-पात तिetc. See. सम्-पत्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पात पु.
(सम् + पत् + घञ्) 1. सोमरस का अवशिष्ट भाग या तलछट, आप.श्रौ.सू. 12.11.5; 2. अन्त्येष्टि में प्रत्येक आहुति के बाद एक पात्र में उड़ेले जाने वाले घृत का समिध्यमानवती सम्पात 401 अवशिष्ट भाग, भा.पि.मे. 1.11; और वैधव्य-दोष से हीन महिलायें (अर्थात् सधवा महिलायें) अपने चेहरे को इससे धोती हैं, भा.पि. मे 1.11.3; द्रष्टव्य - काशिकर 35।

"https://sa.wiktionary.org/w/index.php?title=सम्पात&oldid=480807" इत्यस्माद् प्रतिप्राप्तम्