सम्पादक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादकः, पुं, (सम्पादयतीति । सं + पद् + णिच् + ण्वुल् ।) निष्पादकः । सम्पन्नकर्त्ता ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादक¦ mfn. (-कः-का-कं) Who or what fulfils, accomplishes, &c. n. (-नं)
1. Effecting.
2. Cleansing.
3. Attaining, acquiring. E. सम् before पद् to go, causal v., ण्वुल् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादक/ सम्-पादक mfn. (fr. Caus. ) procuring , bestowing Uttamac.

सम्पादक/ सम्-पादक mfn. effecting , producing(736041 -त्वn. ) Va1s.

"https://sa.wiktionary.org/w/index.php?title=सम्पादक&oldid=401168" इत्यस्माद् प्रतिप्राप्तम्