सम्पादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादनम्, क्ली, निष्पादनम् । संपूर्व्वकञ्यन्त- पदधातोरनट्-(ल्युट्) प्रत्ययेन निष्पन्नम् ॥ (यथा, कथासरित्सागरे । १५ । १४९ “संभाव्य सिद्ध्युदयमात्मचिकीर्षितस्य सम्पादनाय सुतरां जगृहुः प्रयत्नम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादन¦ n. (-नं)
1. Gaining, acquiring, reaching, attaining.
2. Accom- plishing, effecting. E. सम् before पद् to go, causal form, aff. ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादन/ सम्-पादन mf( ई)n. (fr. id. )procuring , bestowing MBh.

सम्पादन/ सम्-पादन mf( ई)n. accomplishing , carrying out Vcar.

सम्पादन/ सम्-पादन n. the act of procuring or bestowing Katha1s. Sarvad.

सम्पादन/ सम्-पादन n. bringing about , carrying out , accomplishing effecting , making Ka1v. Pan5cat. Katha1s.

सम्पादन/ सम्-पादन n. Putting in order , preparing Mn.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादन न
करना, आश्व.श्रौ.सू. 2.19.31.

"https://sa.wiktionary.org/w/index.php?title=सम्पादन&oldid=505387" इत्यस्माद् प्रतिप्राप्तम्