सामग्री पर जाएँ

सम्पादित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादितः, त्रि, निष्पादितः । संपूर्व्वञ्यन्त- पदधातोः क्तप्रत्ययेन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादित¦ mfn. (-तः-ता-तं)
1. Attained, obtained, gained, gotten.
2. Effec- ted, accomplished. E. सम् before पद् to go, causal form, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पादित/ सम्-पादित mfn. brought about , accomplished , fulfilled(736051 -त्वn. ) S3ak.

"https://sa.wiktionary.org/w/index.php?title=सम्पादित&oldid=505388" इत्यस्माद् प्रतिप्राप्तम्