सम्प्रति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रति, व्य, (सम् च प्रति च द्वयोः समाहारः ।) अस्मिन् काले । तत्पर्य्यायः । एतर्हि २ इदानीं ३ अधुना ४ सांप्रतम् ५ । इत्यमरः । ३ । ४ । २३ ॥ (यथा, भागवते । ७ । १ । १७ । “सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्म्मतिः ॥”)

सम्प्रतिः, पुं, अतीतकल्पीयार्हद्भेदः । इति हेम- चन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रति अव्य।

अस्मिन्काले

समानार्थक:एतर्हि,सम्प्रति,इदानीम्,अधुना,साम्प्रतम्

3।4।23।1।2

एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा। दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रति¦ अव्य॰ सम् + प्रति + समाहारद्वन्द्वः। इदानीमित्यर्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रति¦ Ind. Now, at present, at this time. m. (-तिः) A Jaina pontiff, of the last era. E. सम्, and प्रति with respect to, &c., conjoined.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रति/ सम्-प्रति ind. directly over , against or opposite , close in front of( acc. ) S3Br. Pa1rGr2.

सम्प्रति/ सम्-प्रति ind. rightly , in the right way , at the right time Br. ChUp.

सम्प्रति/ सम्-प्रति ind. exactly , just TS. S3Br. ChUp.

सम्प्रति/ सम्-प्रति ind. now , at this moment , at present Ka1v. Ra1matUp. VarBr2S. etc.

सम्प्रति/ सम्-प्रति ind. (with impf. )immediately , at once Katha1s.

सम्प्रति/ सम्-प्रति m. N. of the 24th अर्हत्of the past उत्सर्पिणीL.

सम्प्रति/ सम्-प्रति m. of a son of कुणालHParis3.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रति क्रि.वि.
अगनीध्र-मण्डप के समानान्तर (होने वाली ‘मार्जालीय धिष्ण्या’), का.श्रौ.सू. 8.6.2० (आगनीध्राद्दक्षिणां सम्प्रति वेद्यन्ते दक्षिणामुखो मार्जालीयम्); अगनीध्र-शाला के लिए, द्रष्टव्य 8.6.1०; इस प्रकार से कि वस्तु न तो आहवनीय से अति दूर और न ही इसके अति निकट हो, का.श्रौ.सू. 2.3.3 (प्रणीता, सम्प्रति = अनन्तिके अनतिदूरे, स.वृ. वही); 6.3.8 (यूप)। सम्प्रधाव्य (सम् + प्र + धाव् + ल्यप्) साफ करके अथवा धोकर, बौ.श्रौ.सू. 6.2। सम्प्रयच्छति (सम् + प्र + यम् + लट् प्र.पु.ए.व. ‘इषुगमियमाच्छः से यम को यच्छ्’) सोम को सुरक्षा प्रदान करता है, आप.श्रौ.सू. 11.18.1 (हविराधान-मण्डप में); (रु. रक्षणार्थं परिदधाति)।

"https://sa.wiktionary.org/w/index.php?title=सम्प्रति&oldid=480812" इत्यस्माद् प्रतिप्राप्तम्