सामग्री पर जाएँ

सम्प्रतिष्ठा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रतिष्ठा/ सम्-प्रति-ष्ठा ( स्था) P. -तिष्ठतिto stand firmly on , rely on( loc. ) MBh. : Caus. -ष्ठापयति, to enclose , confine (as cows) MBh. ; to concentrate in( loc. ) ChUp. ; to make firm , establish MBh. ; to found , introduce BhP.

सम्प्रतिष्ठा/ सम्-प्रतिष्ठा f. perseverance BhP.

सम्प्रतिष्ठा/ सम्-प्रतिष्ठा f. permanence , continuance (as opp. to , " beginning " or " end ") Bhag.

सम्प्रतिष्ठा/ सम्-प्रतिष्ठा f. high rank or position MBh.

"https://sa.wiktionary.org/w/index.php?title=सम्प्रतिष्ठा&oldid=401738" इत्यस्माद् प्रतिप्राप्तम्