सम्प्रदायः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रदायः, पुं, (सं + प्र + दा + घञ् । “आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) गुरुपरम्परागतसदुपदेशः । शिष्टपरम्परा- वतीर्णोपदेशः । इति भरतः ॥ तत्पर्य्यायः । आम्नायः २ । इत्यमरः । ३ । २ । ७ ॥ (यथा, माघे । १४ । ७९ । “सम्प्रदायविगमादुपेयुषी- रेष नाशमविनाशिविग्रहः । स्मर्त्तुमप्रतिहतस्मृतिः श्रुती- र्द्दत्त इत्यभवदत्रिगोत्रजः ॥”) गुरुपरम्परागतसदुपदिष्टव्यक्तिसमूहः । यथा, “संप्रदायानुरोधेन पौर्व्वापर्य्यानुसारतः । श्रीभागवतभावार्थदीपिकेयं प्रतन्यते ॥” इति श्रीधरस्वामी ॥ तद्भेदा यथा, श्रीपद्मपुराणे । “श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च । श्रीलमध्वः पद्मनाभो नृहरिर्माधवस्तथा ॥ अक्षोभो जयतीर्थश्च ज्ञानसिन्धुर्महानिधिः । विद्यानिधिश्च राजेन्द्रो जयधर्म्ममुनिस्तथा ॥ पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनिस्तथा । केवलं विष्णुतत्त्वज्ञः प्रोक्तो भागवतः शिवे ॥” इति शक्तिसङ्गमतन्त्रे १ खण्डे ८ पटलः ॥

"https://sa.wiktionary.org/w/index.php?title=सम्प्रदायः&oldid=174979" इत्यस्माद् प्रतिप्राप्तम्