सम्प्रधारणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रधारणा, स्त्री, (सम् + प्र + धृ + णिच् + युच् । टाप् ।) उचितानुचितनिश्चयः । तत्- पर्य्यायः । समर्थनम् २ । इत्यमरः । २ । ८ । २५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रधारणा स्त्री।

युक्तायुक्तपरीक्षणम्

समानार्थक:सम्प्रधारणा,समर्थन

2।8।25।1।2

न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्. अववादस्तु निर्देशो निदेशः शासनं च सः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रधारणा¦ स्त्री सम् + प्र + घृ--णिच्--युच्। युक्तायक्तत्ववि-वचनार्थसमर्थने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रधारणा¦ f. (-णा) Determination, deliberation, the determining on the propriety or impropriety of anything. E. सम् and प्र before धृ to have or hold, causal form, aff. युच् |

"https://sa.wiktionary.org/w/index.php?title=सम्प्रधारणा&oldid=401931" इत्यस्माद् प्रतिप्राप्तम्