सम्प्रहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रहारः, पुं, (सम्यक्प्रकारेण प्रह्नीयतेऽत्रेति । सं + प्र + हृ + घञ् ।) युद्धम् । इत्यमरः । २ । ८ । १०५ ॥ (यथा, रघुः । ७ । ५२ । “व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्द्दनिष्ठौ ॥”) गमनम् । इति मेदिनी ॥ हननम् । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रहार पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।105।1।1

सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः। अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रहार¦ पु॰ सम्प्रह्रियतेऽत्र सम् + प्र + हृ--आधारे घञ्।

१ युद्धे अमरः। भावे घञ्।

२ सम्यक्प्रहरणे

३ गमने चमेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रहार¦ m. (-रः)
1. War, battle.
2. Striking, killing.
3. Mutual striking.
4. Going, motion. E. सम् and प्र before हृ to take, aff. घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रहार/ सम्-प्रहार m. mutual striking or wounding , war , battle , fighting with( acc. or instr. with or without सह; with मदीय, " fighting with me ") MBh. Ka1v. etc.

सम्प्रहार/ सम्-प्रहार m. a stroke , blow R.

सम्प्रहार/ सम्-प्रहार m. going , motion , gait Vas.

"https://sa.wiktionary.org/w/index.php?title=सम्प्रहार&oldid=402379" इत्यस्माद् प्रतिप्राप्तम्