सम्प्राप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्राप्/ सम्-प्रा ( -प्र-आप्) P. -प्रा-प्नोति, to reach or attain fully to , arrive at , effect , accomplish S3Br. etc. ; to get , obtain , acquire , partake of , incur , undergo Mn. MBh. etc. ; to obtain as a wife or in matrimony Katha1s. : Caus. -प्रा-पयति( aor. -प्रा-पिपन्) , to cause to get or obtain S3Br. : Desid. See. सम्-प्रे-प्सुbelow.

"https://sa.wiktionary.org/w/index.php?title=सम्प्राप्&oldid=402413" इत्यस्माद् प्रतिप्राप्तम्