सामग्री पर जाएँ

सम्प्रीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रीति¦ f. (-तिः)
1. Attachment, affection.
2. Delight, friendly regard. E. सम् before प्रीति affection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रीति/ सम्- f. complete satisfaction , joy , delight in( loc. or comp. ) MBh. Ka1v. etc.

सम्प्रीति/ सम्- f. attachment , affection , good will , friendship with( instr. with or without सह) , love for( loc. or gen. ) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सम्प्रीति&oldid=402473" इत्यस्माद् प्रतिप्राप्तम्