सम्प्रेक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रेक्ष्/ सम्-प्रे ( -प्र-ईक्ष्) , to look well at , observe carefully , become aware of. perceive MBh. Ka1v. etc. ; to consider well , reflect on , examine Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सम्प्रेक्ष्&oldid=402491" इत्यस्माद् प्रतिप्राप्तम्