सम्बन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्बन्धः, पुं, (सम्बध्यते इति । सं + बन्ध + घञ् ।) ममृद्धिः । न्यायः । इत्यजपः ॥ (सख्यम् । इति मल्लिनाथः ॥ यथा, रघुः । २ । ५८ । “सम्बन्धमाभाषणपूर्व्वमाहु- र्वृत्तः स नौ सङ्गतयोर्व्वनान्ते ॥”) संसर्गः । यथा । एकपदार्थे अपरपदार्थसंसर्गः संसर्गमर्य्यादया भासते स च प्रतियोग्यनुयोग्या- धाराधेयविषयविषयिभावादिः । इति प्रथमव्युत्- पत्तिवादीयगादाधरी ॥ सम्पर्कः । स च त्रिविधः । विद्याजः १ योनिजः २ प्रीतिजः ३ । तद्विवरणं यथा, -- “सम्बन्धो येषु येषां यः सर्व्वजातिषु सर्व्वतः । तं त्वां ब्रवीमि वेदोक्तं ब्रह्मणा कथितं पुरा ॥ पिता तातस्तु जनको जन्मदातरि वर्त्तते । अम्बा माता च लननी गर्भधात्र्यां प्रसूरिति ॥ पितामहः पितृपिता तत्पिता प्रपितामहः । अत ऊर्द्ध्वं ज्ञातयश्च सगोत्राः परिकीर्त्तिताः ॥ मातामहः पिता मातुः प्रमातामह एव च । मातामहस्य जनकस्तत्पिता वृद्धपूर्व्वकः ॥ पितामही पितुर्म्माता तत्श्वश्रूः प्रपितामही । मातामही मातृमाता मातृतुल्या च पूजिता ॥ प्रमातामहीति विख्याता प्रमातामहकामिनी ॥ वृद्धप्रमातामही ज्ञेया तत्पितुः कामिनी तथा । पितृभ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः । पितुः स्वसा पितुर्भग्नी मातुर्भग्नी च मासुरी ॥ सूनुश्च तनयः पुत्त्रो दायादश्चात्मजस्तथा । धनभाक् वीर्य्यजश्चैव पुंसि जन्ये च वर्त्तते ॥ जन्यायां दुहिता कन्या चात्मजा परिकीर्त्तिता । पूत्त्रपत्नी बधूर्ज्ञेया जामाता दुहितुः पतिः ॥ पतिः प्रियश्च भर्त्ता च स्वामी कान्ते च वर्त्तते । पत्नीभ्राता श्यालकश्च पत्नीभग्नी च श्यालिका ॥ देवरः स्वामिनो भ्राता ननन्दा स्वामिनः स्वसा । श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ॥ भार्य्या जाया प्रिया कान्ता स्त्री च पत्न्याञ्च वर्त्तते । पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः ॥ “सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥” सप्रयोजन इत्यत्र क्वचित् पुस्तके साभिधेयक इति पाठः । इति मुग्धबोधटीकायां दुर्गादासः ॥

सम्बन्धः, त्रि, (सम्बध्यते इति । सं + बन्ध + घञ् ।) शक्तः । हितः । इत्यजयः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्बन्ध¦ पु॰ सम् + बन्ध--घञ्।

१ संयोगादी

२ संसर्गे

३ समृद्धौअजयः।

४ सम्यग्बन्धने

५ नृणां संसर्गभेदे च। सच सम्बन्धस्त्रिविधः
“सम्बन्धस्त्रिविधः पुसा विप्रेन्द्र!जगतीतले। विद्याजायातिजयैव प्रीतिजश्च प्रकीर्त्तितः। मैत्रन्तु प्रीतिजं प्री{??} स सम्बन्धः सुदुर्लभः” व्रह्मवै॰ब्रह्मख॰

१० अ॰। संसर्गश्च नानाविधः
“शेषे षष्ठी” पा॰[Page5243-b+ 38] महाभाष्ये दर्शितस्तत्रावगन्तव्यः। न्यायमते संयोगसम-वायादिरुक्तः। सम्यग्बन्धी यतः।

६ हिते त्रि॰ अजयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्बन्ध¦ mfn. (-न्धः-न्धा-न्धं)
1. Able, capable.
2. Fit, right, proper.
3. Ad- junct, annexed or connected, inherent, &c. m. (-न्धः)
1. Prosperity, success.
2. Fitness, propriety.
3. Connection, natural or essential connection, as of a property with a substance, subject matter with a work, proper meaning with a word, &c.
4. Connection by birth or marriage, relationship.
5. The application of authority, as of the Upanishads to prove a theological assertion, &c.
6. Mental associa- tion of objects, conceiving them in connection with each other.
7. (In grammar,) The possessive case. E. सम् with, and बन्ध a binding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्बन्ध/ सम्-बन्ध m. ( ifc. f( आ). )binding or joining together , close connection or union or association , conjunction , inherence , connection with or relation to( instr. with or without सह, or comp. ; in phil. relation or connexion is said to be of three kinds , viz समवा-य, संयोग, and स्व-रूपSee. ) S3rS. S3am2k. Sarvad. : personal connection (by marriage) , relationship , fellowship , friendship , intimacy with( instr. with and without सहloc. , or comp. ) Pa1rGr2. Mn. MBh. etc.

सम्बन्ध/ सम्-बन्ध m. a relation , relative , kinsman , fellow , friend , ally A1past. MBh. BhP.

सम्बन्ध/ सम्-बन्ध m. a collection , volume , book S3ukas.

सम्बन्ध/ सम्-बन्ध m. a partic. kind of calamity VarBr2S.

सम्बन्ध/ सम्-बन्ध m. prosperity , success L.

सम्बन्ध/ सम्-बन्ध m. fitness , propriety L.

सम्बन्ध/ सम्-बन्ध m. the application of authority to prove a theological doctrine W.

सम्बन्ध/ सम्-बन्ध mfn. able , capable L.

सम्बन्ध/ सम्-बन्ध mfn. fit , right , proper L.

सम्बन्ध/ सम्-बन्ध mfn. ( ifc. )often w.r. for सम्-बद्ध(See. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्बन्ध न
रखने वाला, ‘धर्मा अनारभ्य आमनयन्ते उभयत्रैवटे क्रियन्ते’, भा.श्रौ.सू. 1.1.9; ‘यद् एतानि सामानि न च्यवन्त इति ---- सर्वत्र गवामयने अनारभ्य ह्यच्यवनं विदधाति’, ला.श्रौ.सू. 1०.8.8; द्रा.श्रौ.सू. 29.3.1० (इलाहाबाद संस्करण); बिना स्वामित्य प्राप्त किए, ‘यो वै श्रद्धाम् अनारभ्य यज्ञेन यजते नास्येष्टाय श्रद्दधते’, तै.सं. 1.6.8.1; प्रत्यक्ष रूप से न छूकर, ‘अनारभ्य उपमन्थति तद् नि पितृन् गच्छति’, तै.ब्रा. 1.6.8.5; बौ.श्रौ.सू. 1.144.18; आप. श्रौ.सू. 8.14.4; वैखा.श्रौ.सू. 9.6

"https://sa.wiktionary.org/w/index.php?title=सम्बन्ध&oldid=480817" इत्यस्माद् प्रतिप्राप्तम्