सम्बृह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्बृह्/ सम्- (or वृह्) P. -बृहति( pf. -बब्रह, or -ववर्ह) , to tear out together , pluck out , extract AV. S3Br.

सम्बृह्/ सम्- (or बृंह्) P. -बृहति( pf. -बबर्ह) , to join firmly AV. S3Br. : Caus. -बर्हयति, to join or unite with( dat. ) RV. ; -बृंहयति, to strengthen , refresh , encourage MBh.

"https://sa.wiktionary.org/w/index.php?title=सम्बृह्&oldid=402739" इत्यस्माद् प्रतिप्राप्तम्