सामग्री पर जाएँ

सम्भल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भल/ सम्-भल m. (prob. originally = सम्-भर; often v.l. for शम्भलSee. )" one who brings together " , a match-maker AV. Kaus3.

सम्भल/ सम्-भल m. a suitor , wooer MW.

सम्भल/ सम्-भल m. a procurer ib.

"https://sa.wiktionary.org/w/index.php?title=सम्भल&oldid=402819" इत्यस्माद् प्रतिप्राप्तम्