सम्भव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भवः, पुं, (सं + भू + अप् ।) हेतुः । उत्पत्तिः । (यथा, आर्य्यासप्तशत्याम् । ४५८ । “महता प्रियेण निर्म्मितमप्रियमपि सुभग ! सह्यतां याति । सुतसम्भवेन यौवनविनाशनं न खलु खेदाय ॥”) मेलकः । आधेयस्य आधारानतिरिक्तत्वम् । इति मेदिनी ॥ सङ्केतः । अपायः । इत्यजयः ॥ वर्त्तमानकल्पीयार्हद्भेदः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भव¦ पु॰ सम् + भू--अप्।

१ उत्पत्तौ

२ आधेयस्याधारे समा-वेशनयोग्यत्वरूपे व्यापारे

३ उत्कटकोटिकसन्दहे गदा॰।

४ सङ्कते। अपादाने अप्।

५ हेतौ। कर्त्तरि अच्।

६ मेलके त्रि॰ मेदि॰।

७ अपाये च अजयः। पौराणि-कमतसिद्धे

८ बद्धिभेदे

९ तत्प्रमाणे च तदेतन्मतम् तत्त्व-कौमुद्यां प्रदर्श्य
“सम्भवस्तु यथा खार्य्यां द्राणाढकप्र-स्थाद्यवगमः सचानुमानमेव खारीत्वं हि द्रोणाद्यवि-नामूतं प्रतीतं खार्य्यां द्रोणादिसत्त्वमव गमयतीति” अनु-नावान्तर्गतया प्रमाणान्तरत्वं दूषितम्। खारीत्वं खारी-परिमाणं महापरिमाणे स्वावान्तरपरिमाणसमाविशा-ऽनुभवसिद्धः तथा च खारीपरिमाणं द्रोणादिपरिमा-णव्यापकमिति व्यापकस्थित्या व्याप्यस्थितेरावश्यकत्वादनु-मानेनैव गतार्थतत्यर्थः।
“न चतुष्ट्रमैतिह्यार्थापत्तिसम्भ-वाभावप्रामाण्यात्” गौ॰ सू॰ भाष्ये सम्भवोनाम अविनाभाविनोऽर्थस्य सत्त्वग्रहणम्। यथा द्रोणस्य सत्त्वग्रहणात् आढकस्य सत्त्वाग्रहणम् एवम् आदकस्य सत्त्वग्र-हणात् प्रस्थादिसत्त्वग्रहणम्” उक्तम्। तद्वृत्तौ च
“अवि-नाभाववृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदायेन इतरस्य ग्रहणं सम्भवः तच्चानुमानमेव” इत्युक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भव¦ m. (-वः)
1. Cause, origin, motive.
2. Birth, production.
3. Mixing, union, combination.
4. Capacity, appropriateness, adaptation, the conformity of the receptacle to the thing received, or supporter to the thing supported.
5. Agreement, engagement.
6. Loss, destruction.
7. Acquaintance, intimacy.
8. Possibility.
9. Ability, adequacy.
10. Consistency, compatibility.
11. The third Jina of the present age. E. सम् implying perfection or co- existence, भू to be, अप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भव/ सम्-भव etc. See. p. 1179 , col. 1.

सम्भव/ सम्-भव m. (or सम्-भव)( ifc. f( आ). )being or coming together , meeting , union , intercourse ( esp. sexual -intintercourse , cohabitation) Gobh.

सम्भव/ सम्-भव m. finding room in , being contained in( ifc. = " contained in ") MBh. Sus3r.

सम्भव/ सम्-भव m. birth , production , origin , source , the being produced from( abl. ; ifc. = " arisen or produced from , made of , grown in ") Mn. MBh. etc.

सम्भव/ सम्-भव m. cause , reason , occasion( ifc. = " caused or occasioned by ") ib.

सम्भव/ सम्-भव m. being brought about , occurrence , appearance( ifc. = " occurring " or " appearing in ") ib.

सम्भव/ सम्-भव m. being , existence S3vetUp. MBh. etc.

सम्भव/ सम्-भव m. capacity , ability , possibility( ifc. " made possible by " ; एन, " according to possibility " , " as possible ") MBh. Ma1rkP. Sa1h.

सम्भव/ सम्-भव m. (in rhet. )a possible case Kuval.

सम्भव/ सम्-भव m. (in phil. ) equivalence (regarded as one of the प्रमाणs See. ; illustrated by the equivalence between one shilling and pence) MW.

सम्भव/ सम्-भव m. agreement , conformity ( esp. of the receptacle with the thing received) W.

सम्भव/ सम्-भव m. compatibility , adequacy ib.

सम्भव/ सम्-भव m. acquaintance , intimacy ib.

सम्भव/ सम्-भव m. loss , destruction ib.

सम्भव/ सम्-भव m. (with Buddhists) N. of a world SaddhP.

सम्भव/ सम्-भव m. N. of a prince , VP.

सम्भव/ सम्-भव m. of the third अर्हत्of the present अवसर्पिणी. L.

सम्भव/ सम्-भव mf( आ)n. existing , being Pan5car.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Sarva. M. ५०. ३१.
(II)--at the end of सम्हार; impossible to be told in detail; also nisarga. वा. ६१. १३६-7.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAMBHAVA : A King of the Pūru dynasty, son of Ūrjā and father of Jarāsandha. (Agni Purāṇa, Chapter 278).


_______________________________
*5th word in left half of page 678 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सम्भव&oldid=439688" इत्यस्माद् प्रतिप्राप्तम्