सम्भार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भारः, पुं, (सं + भृ + घञ् ।) सम्भूतिः । समूहः । इति मेदिनी ॥ सर्व्वपूर्णत्वम् । इति त्रिकाण्डशेषः ॥ (यज्ञादिकार्य्योपकरणद्रव्यम् । यथा, देवीभागवते । १ । १९ । २३ । “कृत्वा तस्य मखं पूर्णं करिष्याभि तवापि वै । तावत् कुरुष्व राजेन्द्र सम्भारन्तु शनैः शनैः ॥” तथा तत्रैव । २ । ९ । ४ । “विवाहार्थञ्च सम्भारं रचयामासतुर्व्वने ॥” संग्रहः । इति मल्लिनाथः ॥ यथा, कुमारे । २ । ३६ । “पर्य्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः । उद्यानपालसामान्यमृतवस्तमुपासते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भार¦ पु॰ सम् + भू--घञ्।

१ परिपूर्णतायां त्रिका॰

२ सम्भूतौ

३ समूहे

४ सामग्र्यां च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भार¦ m. (-रः)
1. Multitude, number, quantity, heap, assemblage.
2. Maintaining, supporting.
3. Provision, preparation, getting everything ready or complete.
4. Fulness, completion.
5. Appara- tus, necessaries, things required for any act or affair. E. सम् before भृ to maintain, aff. घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भार/ सम्-भार m. ( ifc. f( आ). )bringing together , collecting(= सम्-भृति) S3Br.

सम्भार/ सम्-भार m. preparation , equipment , provision , necessaries , materials , requisite , collection of things required for any purpose (with Buddhists twofold , viz. 1. पुण्य-स्, " meritorious acts " , and 2. ज्ञान-स्, " science " ; others add 3. शमथ-स्, " quietude " , and 4. विदर्शन-स्, " farsightedness " Dharmas. 117 ) AV. etc.

सम्भार/ सम्-भार m. = -यजुस्TBr.

सम्भार/ सम्-भार m. property , wealth MBh.

सम्भार/ सम्-भार m. fulness , completeness ib.

सम्भार/ सम्-भार m. multitude , number , quantity Ka1v. Pur. Sarvad.

सम्भार/ सम्-भार m. high degree , excess of (love , anger etc. ) Ratna7v. Va1s.

सम्भार/ सम्-भार m. maintenance , support , nourishment W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भार पु.
(सम् + भृ + घञ्) यज्ञ के लिए आवश्यक सामग्री जिनमें पाँच या सात प्रकार के तत्त्व समाहित हैं। [सात पार्थिव सम्भार अर्थात् ‘सिकता’ (बालू), क्षार (ऊष, ऊषर की मिट्टी) आखुकरीष (चूहों द्वारा खोदी गई मिट्टी), वल्मीक-वपा (दीमक के बाबी की मिट्टी) सूद (न सूखने सम्पातावनयन सम्भार 402 वाले तालाब की मिट्टी), वराहविहित, शर्करा (छोटे-छोटे पाषाण या कंकड़), आठवां हिरण्य (सोना), यज्ञ त. प्र. 3०; एवं पाँच वार्क्ष (वृक्षसम्बन्धी सम्भार), चि.स्वा.शा. ने सात वार्क्षों की गणना की है - अश्वत्थकाष्ठ, उदुम्बर, पलाशकाष्ठ, शमीकाष्ठ, विकङ्कत काष्ठ, अशनिहतवृक्षशकल (विद्युत्ताडित वृक्ष-शकल), पद्मपत्र (द्रष्टव्य-वही)], द्रष्टव्य, आप.श्रौ.सू. 5.1.4, 7; 5.2.5; यज्ञ में प्रयुक्त दूसरी वस्तुओं, जैसे कृष्णाजिन आदि के बारे में भी कथन, बौ.श्रौ.सू. 6.1; मा.श्रौ.सू. 1.5.2.1० आदि। सम्भुज्य (सम् + भुज् + ल्यप्) विभाजित करके, बौ.शु. 1.68।

"https://sa.wiktionary.org/w/index.php?title=सम्भार&oldid=480819" इत्यस्माद् प्रतिप्राप्तम्