सम्भावना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भावना, स्त्री, (सं + भू + णिच् + युच् । टाप् ।) उत्कटकोटिकसंशयः । संपूर्व्वकात् भू क शुद्धि- चिन्तयोरित्यस्मात् ञीषिश्रन्थीत्यादिसूत्रेणान- प्रत्ययनिष्पन्ना । यथा, “एवं कोठ्यंशे औत्कट्य- रूपं सम्भावनात्वमपि विषयताविशेषः । इति ध्येयम् ।” इति सत्प्रतिपक्षचिन्तामणिदीधिति- गादाधरी ॥ धूमदर्शनानन्तरं वह्न्यादिव्यवहा- रस्तु सम्भावनामात्रादिति कुसुमाञ्जलिटीकायां हरिदासः । पौराणिकास्तु सम्भवनामकं प्रमा- णान्तरं मन्यन्ते तत्प्रमाणजन्या प्रमितिः सम्भावना इति वदन्ति । तन्मतन्तु न चतुष्टय- मैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् इति सूत्रेणोपन्यस्य शब्द ऐतिह्यानर्थान्तरभावादनु- मानेऽर्थापत्तिसम्भवाभावानामनर्थान्तरभावा- च्चाप्रतिर्षेध इति सूत्रेण भगवदक्षपादपादै- र्निराकृतम् । निश्चित्येति उत्कटकोटिकसम्भा- वनोपलक्षणं इति तिथ्यादितत्त्वे स्मार्त्तभट्टा- चार्य्यलिखनन्तु सम्भावनाशब्दस्य संशयमात्र- परतया सङ्गमनीयम् । इति नानाग्रन्थेभ्यः संगृहीतम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भावना/ सम्-भावना f. (rarely n. )bringing together , assembling Pan5cat.

सम्भावना/ सम्-भावना f. bringing near , procuring R.

सम्भावना/ सम्-भावना f. coming together , meeting with( gen. ) Ratna7v.

सम्भावना/ सम्-भावना f. worship , honour , respect , esteem , regard for , high opinion of( loc. ; आत्मनि, " of one's self ") MBh. Ka1v. etc.

सम्भावना/ सम्-भावना f. fitness , adequacy Kir.

सम्भावना/ सम्-भावना f. competency , ability W.

सम्भावना/ सम्-भावना f. fame , celebrity ib.

"https://sa.wiktionary.org/w/index.php?title=सम्भावना&oldid=505394" इत्यस्माद् प्रतिप्राप्तम्