सम्भाव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भाव्य¦ mfn. (-व्यः-व्या-व्यं) Suitable, to be adapted to, made, or fit for. E. सम्, and भू to be, causal v., यत् aff.; also सम्भावनीय, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भाव्य/ सम्- m. to be honoured or respected or well treated Hariv. Ma1rkP.

सम्भाव्य/ सम्- m. to be (or being) honourably mentioned MBh.

सम्भाव्य/ सम्- m. to be regarded or considered as( nom. ) Pan5cat.

सम्भाव्य/ सम्- m. to be supposed or expected , possible , probable MBh. Ka1v. etc.

सम्भाव्य/ सम्- m. suited , fit , adequate Sa1y. (in a quotation)

सम्भाव्य/ सम्- m. capable of. able to( loc. ) Pan5cat. ( v.l. )

सम्भाव्य/ सम्- m. N. of a son of मनुरैवतVP.

सम्भाव्य/ सम्- n. adequacy , competency , fitness MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Raivata. Vi. III. 1. २३.

"https://sa.wiktionary.org/w/index.php?title=सम्भाव्य&oldid=439692" इत्यस्माद् प्रतिप्राप्तम्