सम्मति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मतिः, स्त्री, (सं + मन + क्तिन् ।) अभिलाषः । अनुज्ञा । इति मेदिनी ॥ (यथा, किराते । १० । ३६ । “कथमिव तव सम्मतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य ॥”) आत्मज्ञानम् । इत्यजयपालः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मति¦ स्त्री सम् + मन--क्तिन्।

१ अनुमतौ

२ अभिलाषे चमेदि॰।

३ आत्मज्ञाने अजयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मति¦ f. (-तिः)
1. Wish, desire.
2. Order, command.
3. Agreement, assent, similarity of opinion, or purpose.
4. Approbation.
5. Self or real knowledge.
6. Regard, affection, love.
7. Respect, homage. E. सम् implying union or perfection, मति mind, understanding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मति/ सम्- f. sameness of opinion , harmony , agreement , approval , approbation A1s3vS3r. Prab. Hit.

सम्मति/ सम्- f. opinion , view Siddh.

सम्मति/ सम्- f. respect , homage R. Kir.

सम्मति/ सम्- f. wish , desire L.

सम्मति/ सम्- f. self-knowledge L.

सम्मति/ सम्- f. regard , affection , love W.

सम्मति/ सम्- f. order , command ib.

सम्मति/ सम्- f. N. of a river VP.

सम्मति/ सम्- mfn. being of the same opinion , agreeing g. द्रिढा-दि(737115 -मन्m. ib. )

सम्मति/ सम्- m. N. of a son of हर्षVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a main stream of कुशद्वीप. Vi. II. 4. ४३. [page३-546+ २६]

"https://sa.wiktionary.org/w/index.php?title=सम्मति&oldid=439699" इत्यस्माद् प्रतिप्राप्तम्