सम्मानः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मानः, पुं, (सम् + मन + घञ् ।) समादरः । यथा, तिथ्यादितत्त्वे । “जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिर्भवेच्च । भवन्ति तद्वत्सरमेव याव- न्नैरुज्यसम्मानसुखानि तस्य ॥”

"https://sa.wiktionary.org/w/index.php?title=सम्मानः&oldid=175069" इत्यस्माद् प्रतिप्राप्तम्