सम्मार्जनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मार्जनी स्त्री।

गृहसम्मार्जनी

समानार्थक:सम्मार्जनी,शोधनी

2।2।18।2।1

आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी। संमार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मार्जनी¦ स्त्री संमृज्यतेऽनया सम् + मृज--करणे ल्युट्ङीप्। धूल्याद्यपसारणार्थे पदार्थे (झां टा) अमरः। ण्वुल्। सम्मार्जक तत्रार्थे पु॰ शब्दर॰।

"https://sa.wiktionary.org/w/index.php?title=सम्मार्जनी&oldid=505403" इत्यस्माद् प्रतिप्राप्तम्