सम्मित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मितः, त्रि, (सं + मा + क्तः ।) समानपरि- माणः । सदृशः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मित¦ त्रि॰ सम् + मा--क्त।

१ सदृशे

२ तुल्यपरिमाणे च जटा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मित¦ mfn. (-तः-ता-तं)
1. Like, similar, same.
2. Of equal measure or extent.
3. Commensurate, conformable, corresponding.
4. Furnished or provided with.
5. Meted, measured out. E. सम् with, मित measured, compared.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मित/ सम्-मित mfn. measured out , measured , meted BhP.

सम्मित/ सम्-मित mfn. measuring. so much , just so much (no more nor less) MBh. BhP.

सम्मित/ सम्-मित mfn. of the same measure or extent , equal , like , same (in length , height , number , value etc. ) , corresponding to , resembling , passing for( instr. , rarely gen. ; or comp. ) AV. etc.

सम्मित/ सम्-मित mfn. reaching up to( comp. ) S3Br. A1s3vS3r.

सम्मित/ सम्-मित mfn. symmetrical (?) Pan5car.

सम्मित/ सम्-मित mfn. consisting of. furnished or provided with( instr. or comp. ) MBh. Pan5car.

सम्मित/ सम्-मित mfn. destined for( comp. ) MBh. ; v , 2462 ( B. संधित)

सम्मित/ सम्-मित m. N. of a mythical being Ya1jn5.

सम्मित/ सम्-मित m. of a son of वसिष्ठVP.

सम्मित/ सम्-मित n. distance( एifc. = " at a distance from ") VarBr2S.

सम्मित/ सम्-मित etc. See. above.

"https://sa.wiktionary.org/w/index.php?title=सम्मित&oldid=403451" इत्यस्माद् प्रतिप्राप्तम्