सम्मिश्रण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मिश्रण/ सम्- n. the act of commingling or mixing together Kull. on Mn. vii , 193.

"https://sa.wiktionary.org/w/index.php?title=सम्मिश्रण&oldid=403489" इत्यस्माद् प्रतिप्राप्तम्